The Sanskrit Reader Companion

Show Summary of Solutions

Input: atra tatra ca sarvatra vartate parameśvaraḥ anyatra cāpi tatsthānam kutra syāt yatra nāsti saḥ

Sentence: अत्र तत्र च सर्वत्र वर्तते परमेश्वरः अन्यत्र चापि तत्स्थानम् कुत्र स्यात् यत्र नास्ति सः
अत्र तत्र सर्वत्र वर्तते परम ईश्वरः अन्य त्र अपि तत् स्थानम् कुत्र स्यात् यत्र अस्ति सः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria